Original

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ १२ ॥

Segmented

अन्नम् हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=2,n=s
हि हि pos=i
विधिवत् विधिवत् pos=i
स्वादु स्वादु pos=a,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
अहो अहो pos=i
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
इति इति pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s