Original

अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ ११ ॥

Segmented

अन्न-कूटाः च बहवो दृश्यन्ते पर्वत-उपमाः दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
कूटाः कूट pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
सिद्धस्य सिध् pos=va,g=m,c=6,n=s,f=part
विधिवत् विधिवत् pos=i
तदा तदा pos=i