Original

दीयतां दीयतामन्नं वासांसि विविधानि च ।इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥ १० ॥

Segmented

दीयताम् दीयताम् अन्नम् वासांसि विविधानि च इति संचोदितास् तत्र तथा चक्रुः अनेकशः

Analysis

Word Lemma Parse
दीयताम् दा pos=v,p=3,n=s,l=lot
दीयताम् दा pos=v,p=3,n=s,l=lot
अन्नम् अन्न pos=n,g=n,c=1,n=s
वासांसि वासस् pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
इति इति pos=i
संचोदितास् संचोदय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
अनेकशः अनेकशस् pos=i