Original

अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे ।सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥

Segmented

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे सरय्वाः च उत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत

Analysis

Word Lemma Parse
अथ अथ pos=i
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तुरंगमे तुरंगम pos=n,g=m,c=7,n=s
सरय्वाः सरयू pos=n,g=f,c=6,n=s
pos=i
उत्तरे उत्तर pos=a,g=n,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan