Original

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥ ९ ॥

Segmented

औपकार्याः क्रियन्ताम् च राज्ञाम् बहु-गुण-अन्विताः ब्राह्मण-आवसथाः च एव कर्तव्याः शतशः शुभाः

Analysis

Word Lemma Parse
औपकार्याः औपकार्य pos=a,g=m,c=1,n=p
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथाः आवसथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कर्तव्याः कृ pos=va,g=m,c=1,n=p,f=krtya
शतशः शतशस् pos=i
शुभाः शुभ pos=a,g=m,c=1,n=p