Original

गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ।तथा शुचीञ्शास्त्रविदः पुरुषान्सुबहुश्रुतान् ॥ ७ ॥

Segmented

गणकाञ् शिल्पिनः च एव तथा एव नट-नर्तकान् तथा शुचीञ् शास्त्र-विदः पुरुषान् सु बहु-श्रुतान्

Analysis

Word Lemma Parse
गणकाञ् गणक pos=n,g=m,c=2,n=p
शिल्पिनः शिल्पिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
नट नट pos=n,comp=y
नर्तकान् नर्तक pos=n,g=m,c=2,n=p
तथा तथा pos=i
शुचीञ् शुचि pos=a,g=m,c=2,n=p
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
सु सु pos=i
बहु बहु pos=a,comp=y
श्रुतान् श्रु pos=va,g=m,c=2,n=p,f=part