Original

स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ।कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि ॥ ६ ॥

Segmented

स्थापत्ये निष्ठितांः च एव वृद्धान् परम-धार्मिकान् कर्मान्तिकाञ् शिल्पकारान् वर्धकीन् खनकान् अपि

Analysis

Word Lemma Parse
स्थापत्ये स्थापत्य pos=n,g=n,c=7,n=s
निष्ठितांः निष्ठा pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
परम परम pos=a,comp=y
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
कर्मान्तिकाञ् कर्मान्तिक pos=n,g=m,c=2,n=p
शिल्पकारान् शिल्पकार pos=n,g=m,c=2,n=p
वर्धकीन् वर्धकि pos=n,g=m,c=2,n=p
खनकान् खनक pos=n,g=m,c=2,n=p
अपि अपि pos=i