Original

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ।ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् ॥ ५ ॥

Segmented

करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञ-कर्मसु निष्ठितान्

Analysis

Word Lemma Parse
करिष्ये कृ pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
भवता भवत् pos=a,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
समर्थितम् समर्थय् pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्विजान् द्विज pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
निष्ठितान् निष्ठा pos=va,g=m,c=2,n=p,f=part