Original

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ।तथेति च स राजानमब्रवीद्द्विजसत्तमः ॥ ४ ॥

Segmented

वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः तथा इति च स राजानम् अब्रवीद् द्विजसत्तमः

Analysis

Word Lemma Parse
वोढव्यो वह् pos=va,g=m,c=1,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
भारो भार pos=n,g=m,c=1,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s