Original

निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् ।सर्वकामैरुपहृतैरुपेतं वै समन्ततः ॥ ३२ ॥

Segmented

निर्यातु च भवान् यष्टुम् यज्ञ-आयतनम् अन्तिकात् सर्व-कामैः उपहृतैः उपेतम् वै समन्ततः

Analysis

Word Lemma Parse
निर्यातु निर्या pos=v,p=3,n=s,l=lot
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
यष्टुम् यज् pos=vi
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
उपहृतैः उपहृ pos=va,g=m,c=3,n=p,f=part
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
समन्ततः समन्ततः pos=i