Original

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३० ॥

Segmented

ततो वसिष्ठः सु प्रीतः राजानम् इदम् अब्रवीत् उपयाता नर-व्याघ्र राजानस् तव शासनात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उपयाता उपया pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
राजानस् राजन् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s