Original

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ॥ २९ ॥

Segmented

ततः कैश्चिद् अहोरात्रैः उपयाता महीक्षितः बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
अहोरात्रैः अहोरात्र pos=n,g=m,c=3,n=p
उपयाता उपया pos=va,g=m,c=1,n=p,f=part
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
रत्नान्य् रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i