Original

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत् ।अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ २८ ॥

Segmented

ततः प्रीतो द्विज-श्रेष्ठः तान् सर्वान् पुनः अब्रवीत् अवज्ञया न दातव्यम् कस्यचिल् लीलया अपि वा अवज्ञया कृतम् हन्याद् दातारम् न अत्र संशयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अवज्ञया अवज्ञा pos=n,g=f,c=3,n=s
pos=i
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
कस्यचिल् कश्चित् pos=n,g=m,c=6,n=s
लीलया लीला pos=n,g=f,c=3,n=s
अपि अपि pos=i
वा वा pos=i
अवज्ञया अवज्ञा pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
दातारम् दातृ pos=a,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s