Original

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ २७ ॥

Segmented

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते सर्वम् निवेदयन्ति स्म यज्ञे यद् उपकल्पितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
कर्मान्तिकाः कर्मान्तिक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वसिष्ठाय वसिष्ठ pos=n,g=m,c=4,n=s
pos=i
धीमते धीमत् pos=a,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निवेदयन्ति निवेदय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
उपकल्पितम् उपकल्पय् pos=va,g=n,c=1,n=s,f=part