Original

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २६ ॥

Segmented

स्वयम् एव हि धर्म-आत्मा प्रययौ मुनि-शासनात् सुमन्त्रस् त्वरितो भूत्वा समानेतुम् महीक्षितः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
समानेतुम् समानी pos=vi
महीक्षितः महीक्षित् pos=n,g=m,c=2,n=p