Original

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ २५ ॥

Segmented

वसिष्ठ-वाक्यम् तच् छ्रुत्वा सुमन्त्रस् त्वरितस् तदा व्यादिशत् पुरुषांस् तत्र राज्ञाम् आनयने शुभान्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
त्वरितस् त्वर् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
व्यादिशत् व्यादिश् pos=v,p=3,n=s,l=lan
पुरुषांस् पुरुष pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
आनयने आनयन pos=n,g=n,c=7,n=s
शुभान् शुभ pos=a,g=m,c=2,n=p