Original

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।तानानय यथाक्षिप्रं सानुगान्सहबान्धवान् ॥ २४ ॥

Segmented

सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी-तले तान् आनय यथाक्षिप्रम् स अनुगान् सहबान्धवान्

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
स्निग्धाः स्निग्ध pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
आनय आनी pos=v,p=2,n=s,l=lot
यथाक्षिप्रम् यथाक्षिप्रम् pos=i
pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p
सहबान्धवान् सहबान्धव pos=a,g=m,c=2,n=p