Original

तथा केकयराजानं वृद्धं परमधार्मिकम् ।श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ २१ ॥

Segmented

तथा केकय-राजानम् वृद्धम् परम-धार्मिकम् श्वशुरम् राज-सिंहस्य स पुत्रम् तम् इह आनय

Analysis

Word Lemma Parse
तथा तथा pos=i
केकय केकय pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot