Original

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ २० ॥

Segmented

तथा काशि-पतिम् स्निग्धम् सततम् प्रिय-वादिनम् सत्-वृत्तम् देव-संकाशम् स्वयम् एव आनयस्व ह

Analysis

Word Lemma Parse
तथा तथा pos=i
काशि काशि pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
स्निग्धम् स्निग्ध pos=a,g=m,c=2,n=s
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
सत् सत् pos=a,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
आनयस्व आनी pos=v,p=2,n=s,l=lot
pos=i