Original

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।तमानय महाभागं स्वयमेव सुसत्कृतम् ।पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ १९ ॥

Segmented

निष्ठितम् सर्व-शास्त्रेषु तथा वेदेषु निष्ठितम् तम् आनय महाभागम् स्वयम् एव सु सत्कृतम् पूर्व-सम्बन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते

Analysis

Word Lemma Parse
निष्ठितम् निष्ठा pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
तथा तथा pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
निष्ठितम् निष्ठा pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
महाभागम् महाभाग pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
पूर्व पूर्व pos=n,comp=y
सम्बन्धिनम् सम्बन्धिन् pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
ततः ततस् pos=i
पूर्वम् पूर्वम् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s