Original

यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते ।ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १६ ॥

Segmented

यथा उक्तम् तत् करिष्यामो न किंचित् परिहास्यते ततः सुमन्त्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामो कृ pos=v,p=1,n=p,l=lrt
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt
ततः ततस् pos=i
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan