Original

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १५ ॥

Segmented

तथा भवन्तः कुर्वन्तु प्रीति-स्निग्धेन चेतसा ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
तथा तथा pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
प्रीति प्रीति pos=n,comp=y
स्निग्धेन स्निग्ध pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan