Original

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १३ ॥

Segmented

न च अवज्ञा प्रयोक्तव्या काम-क्रोध-वशात् अपि यज्ञ-कर्मसु ये ऽव्यग्राः पुरुषाः शिल्पिनस् तथा

Analysis

Word Lemma Parse
pos=i
pos=i
अवज्ञा अवज्ञा pos=n,g=f,c=1,n=s
प्रयोक्तव्या प्रयुज् pos=va,g=f,c=1,n=s,f=krtya
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
अपि अपि pos=i
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
शिल्पिनस् शिल्पिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i