Original

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।तथा जानपदस्यापि जनस्य बहुशोभनम् ॥ ११ ॥

Segmented

आवासा बहु-भक्ष्याः वै सर्व-कामैः उपस्थिताः तथा जानपदस्य अपि जनस्य बहु-शोभनम्

Analysis

Word Lemma Parse
आवासा आवास pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
भक्ष्याः भक्ष्य pos=n,g=m,c=1,n=p
वै वै pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
जानपदस्य जानपद pos=n,g=m,c=6,n=s
अपि अपि pos=i
जनस्य जन pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
शोभनम् शोभन pos=a,g=n,c=1,n=s