Original

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ॥ १० ॥

Segmented

भक्ष्य-अन्न-पानैः बहुभिः समुपेताः सु निष्ठिताः तथा पौर-जनस्य अपि कर्तव्या बहु-विस्तराः

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
समुपेताः समुपे pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
निष्ठिताः निष्ठा pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
पौर पौर pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
अपि अपि pos=i
कर्तव्या कृ pos=va,g=m,c=1,n=p,f=krtya
बहु बहु pos=a,comp=y
विस्तराः विस्तर pos=n,g=m,c=1,n=p