Original

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ॥ १ ॥

Segmented

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
वसन्ते वसन्त pos=n,g=m,c=7,n=s
तु तु pos=i
पूर्णः पूर्ण pos=a,g=m,c=1,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अभिवाद्य अभिवादय् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
pos=i
न्यायतः न्याय pos=n,g=m,c=5,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i