Original

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम् ॥ ९ ॥

Segmented

तद् अहम् यष्टुम् इच्छामि शास्त्र-दृष्टेन कर्मणा ऋषि-पुत्र-प्रभावेन कामान् प्राप्स्यामि च अपि अहम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यष्टुम् यज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
ऋषि ऋषि pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
कामान् काम pos=n,g=m,c=2,n=p
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s