Original

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

Segmented

मम लालप्यमानस्य पुत्र-अर्थम् न अस्ति वै सुखम् तद्-अर्थम् हयमेधेन यक्ष्यामि इति मतिः मम

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
लालप्यमानस्य लालप्य् pos=va,g=m,c=6,n=s,f=part
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हयमेधेन हयमेध pos=n,g=m,c=3,n=s
यक्ष्यामि यज् pos=v,p=1,n=s,l=lrt
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s