Original

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥

Segmented

सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् पुरोहितम् वसिष्ठम् च ये च अन्ये द्विजसत्तमाः

Analysis

Word Lemma Parse
सुयज्ञम् सुयज्ञ pos=n,g=m,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
pos=i
जाबालिम् जाबालि pos=n,g=m,c=2,n=s
अथ अथ pos=i
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p