Original

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।समानयत्स तान्विप्रान्समस्तान्वेदपारगान् ॥ ५ ॥

Segmented

ततः सुमन्त्रस् त्वरितम् गत्वा त्वरित-विक्रमः समानयत् स तान् विप्रान् समस्तान् वेदपारगान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
त्वरितम् त्वरितम् pos=i
गत्वा गम् pos=vi
त्वरित त्वरित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
समानयत् समानी pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
समस्तान् समस्त pos=a,g=m,c=2,n=p
वेदपारगान् वेदपारग pos=n,g=m,c=2,n=p