Original

ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् ।सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ ४ ॥

Segmented

ततो राजा अब्रवीत् वाक्यम् सुमन्त्रम् मन्त्रि-सत्तमम् सुमन्त्रैः आवाहय क्षिप्रम् ऋत्विजो ब्रह्म-वादिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
सुमन्त्रैः सुमन्त्र pos=n,g=m,c=8,n=s
आवाहय आवाहय् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
ऋत्विजो ऋत्विज् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p