Original

तथेति च स राजानमुवाच च सुसत्कृतः ।संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥

Segmented

तथा इति च स राजानम् उवाच च सु सत्कृतः सम्भाराः संभ्रियन्ताम् ते तुरगः च विमुच्यताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सु सु pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
सम्भाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्ताम् सम्भृ pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
तुरगः तुरग pos=n,g=m,c=1,n=s
pos=i
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot