Original

गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः ।विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २१ ॥

Segmented

गतानाम् तु द्विजातीनाम् मन्त्रिणस् तान् नराधिपः विसर्जयित्वा स्वम् वेश्म प्रविवेश महा-द्युतिः

Analysis

Word Lemma Parse
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
मन्त्रिणस् मन्त्रिन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
नराधिपः नराधिप pos=n,g=m,c=1,n=s
विसर्जयित्वा विसर्जय् pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s