Original

ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् ।अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥

Segmented

ततो द्विजास् ते धर्म-ज्ञम् अस्तुवन् पार्थिव-ऋषभम् अनुज्ञातास् ततः सर्वे पुनः जग्मुः यथागतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजास् द्विज pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अस्तुवन् स्तु pos=v,p=3,n=p,l=lun
पार्थिव पार्थिव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अनुज्ञातास् अनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=n,c=2,n=s