Original

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् ।यज्ञाय वरयामास संतानार्थं कुलस्य वै ॥ २ ॥

Segmented

ततः प्रसाद्य शिरसा तम् विप्रम् देव-वर्णिनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
वर्णिनम् वर्णिन् pos=a,g=m,c=2,n=s