Original

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ १९ ॥

Segmented

तथा इति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् पार्थिव-इन्द्रस्य तद् वाक्यम् यथा आज्ञप्तम् अकुर्वत

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=2,n=s,f=part
अकुर्वत कृ pos=v,p=3,n=p,l=lan