Original

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ।विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥

Segmented

छिद्रम् हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः विधि-हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति

Analysis

Word Lemma Parse
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
हि हि pos=i
मृगयन्ते मृगय् pos=v,p=3,n=p,l=lat
ऽत्र अत्र pos=i
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ब्रह्मराक्षसाः ब्रह्मराक्षस pos=n,g=m,c=1,n=p
विधि विधि pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
सद्यः सद्यस् pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat