Original

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥

Segmented

सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् शान्तयः च अभिवर्धन्ताम् यथाकल्पम् यथाविधि

Analysis

Word Lemma Parse
सरय्वाः सरयू pos=n,g=f,c=6,n=s
pos=i
उत्तरे उत्तर pos=a,g=n,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
शान्तयः शान्ति pos=n,g=f,c=1,n=p
pos=i
अभिवर्धन्ताम् अभिवृध् pos=v,p=3,n=p,l=lot
यथाकल्पम् यथाकल्पम् pos=i
यथाविधि यथाविधि pos=i