Original

गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे ।समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १४ ॥

Segmented

गुरूणाम् वचनाच् छीघ्रम् सम्भाराः संभ्रियन्तु मे समर्थ-अधिष्ठितः च अश्वः स उपाध्यायः विमुच्यताम्

Analysis

Word Lemma Parse
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
वचनाच् वचन pos=n,g=n,c=5,n=s
छीघ्रम् शीघ्रम् pos=i
सम्भाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्तु सम्भृ pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
समर्थ समर्थ pos=a,comp=y
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot