Original

ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम् ।अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ १३ ॥

Segmented

ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् द्विज-भाषितम् अमात्यांः च अब्रवीत् राजा हर्षेन इदम् शुभ-अक्षरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
द्विज द्विज pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
अमात्यांः अमात्य pos=n,g=m,c=2,n=p
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
हर्षेन हर्ष pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s