Original

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥

Segmented

सर्वथा प्राप्यसे पुत्रांः चतुरो अमित-विक्रमान् यस्य ते धार्मिकी बुद्धिः इयम् पुत्र-अर्थम् आगता

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
प्राप्यसे प्राप् pos=v,p=2,n=s,l=lat
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
धार्मिकी धार्मिक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part