Original

ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ।संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

Segmented

सम्भाराः संभ्रियन्ताम् ते तुरगः च विमुच्यताम्

Analysis

Word Lemma Parse
सम्भाराः सम्भार pos=n,g=m,c=1,n=p
संभ्रियन्ताम् सम्भृ pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
तुरगः तुरग pos=n,g=m,c=1,n=s
pos=i
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot