Original

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ १० ॥

Segmented

ततः साध्व् इति तद् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् वसिष्ठ-प्रमुखाः सर्वे पार्थिवस्य मुखाच् च्युतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
मुखाच् मुख pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=2,n=s,f=part