Original

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।लभते च स तं कामं द्विजमुख्याद्विशां पतिः ॥ ९ ॥

Segmented

यज्ञ-अर्थम् प्रसव-अर्थम् च स्वर्ग-अर्थम् च नरेश्वरः लभते च स तम् कामम् द्विज-मुख्यात् विशाम् पतिः

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रसव प्रसव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
स्वर्ग स्वर्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
मुख्यात् मुख्य pos=a,g=m,c=5,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s