Original

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥

Segmented

तम् च राजा दशरथो यष्टु-कामः कृत-अञ्जलिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
यष्टु यष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s