Original

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

Segmented

प्रतिगृह्य च तम् विप्रम् स राजा विगत-ज्वरः आहरिष्यति तम् यज्ञम् प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
आहरिष्यति आहृ pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s