Original

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च ।प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥ ६ ॥

Segmented

श्रुत्वा राज्ञो ऽथ तद् वाक्यम् मनसा स विचिन्त्य च प्रदास्यते पुत्रवन्तम् शान्ता-भर्तारम् आत्मवान्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
pos=i
प्रदास्यते प्रदा pos=v,p=3,n=s,l=lrt
पुत्रवन्तम् पुत्रवत् pos=a,g=m,c=2,n=s
शान्ता शान्ता pos=n,comp=y
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s