Original

अनपत्योऽस्मि धर्मात्मञ्शान्ताभर्ता मम क्रतुम् ।आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥ ५ ॥

Segmented

आहरेत त्वया आज्ञप्तः संतान-अर्थम् कुलस्य च

Analysis

Word Lemma Parse
आहरेत आहृ pos=v,p=3,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
संतान संतान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i