Original

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥

Segmented

अङ्ग-राजेन सख्यम् च तस्य राज्ञो भविष्यति कन्या च अस्य महाभागा शान्ता नाम भविष्यति

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
शान्ता शान्ता pos=n,g=f,c=1,n=s
नाम नाम pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt