Original

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।उवास तत्र सुखिता कंचित्कालं सह द्विजा ॥ २९ ॥

Segmented

पूज्यमाना च ताभिः सा राज्ञा च एव विशेषतः उवास तत्र सुखिता कंचित् कालम् सह द्विजा

Analysis

Word Lemma Parse
पूज्यमाना पूजय् pos=va,g=f,c=1,n=s,f=part
pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
उवास वस् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
सुखिता सुखित pos=a,g=f,c=1,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
द्विजा द्विज pos=a,g=f,c=1,n=s